वाक्यपदीये निरूपिता भारतीयज्ञानपरम्परा
Author(s): डॉ. अर्चना कुमारी
Abstract: ज्ञानराशिर्वेद इति कथ्यते । सा च आगमपूर्विका । ऋषिभिर्यज्ज्ञानं स्व आर्षदृष्ट्या प्राप्तं तस्य संग्रहः वेदेषु वर्तते । एवम् अनादिकालतोऽस्माकम् अविच्छिन्नं प्रवहत् यज्ज्ञानम् अस्ति परम्परया तज्ज्ञानं इदानीमपि तथैव अधिगतं भवति
। सरलतया वेदार्थं ज्ञातुं वेदस्य चत्वारः विभागः ऋषिभिरेव कृतः । ते च उत्तरकालिकेभ्यः प्रत्यक्षज्ञानरहितेभ्यः जनेभ्यः उपदिष्टवन्तः । सर्वाः विद्याः वेदान्तर्गता एव । भारतीयज्ञानपरम्परां ज्ञातुं षडङ्गेषु वेदार्थनिश्चये सहायकस्य शब्दसाधुत्वज्ञानविषयस्य व्याकरणस्य वेदाङ्गत्वमुपपद्यते । एवं सर्वं ज्ञानं शब्दानुविद्धमिति प्रतिपाद्य भर्तृहरिदिशा भारतीयज्ञानपरम्परा अस्मिन् शोधपत्रे निरूपिता ।
Pages: 83-86 | Views: 69 | Downloads: 31Download Full Article: Click Here
How to cite this article:
डॉ. अर्चना कुमारी. वाक्यपदीये निरूपिता भारतीयज्ञानपरम्परा. Int J Multidiscip Trends 2025;7(5):83-86.