International Journal of Multidisciplinary Trends
  • Printed Journal
  • Refereed Journal
  • Peer Reviewed Journal
Peer Reviewed Journal

2024, Vol. 6, Issue 9, Part A

वैदिकभूभारते वेदोक्तनदीनां स्वरूपमवदानञ्च


Author(s): Dr. Sujay das

Abstract: समग्रे वैदिकसाहित्येऽस्मिन्प्रायः एकत्रिंशत् संख्याकानां नदीनां उल्लेखाः दृश्यन्ते। तत्र केवलं पञ्चविंशतिस्थलेषुनदीं प्रति साक्षात् स्तुतिः क्रियते।नदीसूक्ते इयं वर्णना मनोज्ञरूपेण परिप्राप्यते। वर्तमानकाले वैदिकसाहित्यस्याधिकांशाः नद्यः भौगोलिकावस्थानमपरित्यज्य केवलं नाम परिवर्तनं कृत्वा विराजन्ते। अद्यापि एषां नदीनां महत्त्वं समग्रेभारते परिदृश्यते। वैदिके काले नदीजलस्य माहात्म्यमनवद्यमासीत्। वैदिकजनेष्वस्मिन् विषये सुस्पष्टा एव धारणासीत्। वैदिकसाहित्ये बहुषु स्थानेषु नदीनां महत्त्वं तथा कृषिकार्ये नदीजलस्योपयोगितायाः प्रमाणं च समुपलभ्यते। अतः वेदे प्राप्तानां तथ्यानामुपरि आश्रयं कृत्वा नदीनां भौगोलिकावस्थानं तासामवदानं चप्रबन्धेऽस्मिन्सम्यग्-रूपेणोपस्थापयितुं चेष्टामहे अत्र।

DOI: 10.22271/multi.2024.v6.i9a.482

Pages: 53-62 | Views: 200 | Downloads: 80

Download Full Article: Click Here

International Journal of Multidisciplinary Trends
How to cite this article:
Dr. Sujay das. वैदिकभूभारते वेदोक्तनदीनां स्वरूपमवदानञ्च. Int J Multidiscip Trends 2024;6(9):53-62. DOI: 10.22271/multi.2024.v6.i9a.482
International Journal of Multidisciplinary Trends
Call for book chapter
Journals List Click Here Research Journals Research Journals