International Journal of Multidisciplinary Trends
  • Printed Journal
  • Refereed Journal
  • Peer Reviewed Journal

2023, Vol. 5, Issue 4, Part A

योगदर्शनस्य वैज्ञानिकोपयोगाः


Author(s): डॉ. चुक्का प्रवीणः

Abstract: भारतीयजीवने धर्मार्थकाममोक्षेषु मोक्षस्यापि प्राधान्यं गणनीयं वर्तते । मोक्षसाधनेषु योगदर्शनमपि अन्यतमं प्रसिद्धम् । व्यनक्ति भक्तं परमात्मना इति योगः । योगस्य अव्याङ्गवान् । यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारण, ध्यान, समाधयः, अष्टाङ्गानि । तेषु यमनियमाभ्यां मानसिकशक्तिः, आसनप्राणायामाभ्यां शारीरकशुद्धिः इति आधुनिक वैज्ञानिकैः अपि अङ्गीकृतम् । तादृशं योगदर्शनस्य वैज्ञानिकः उपयोगः अस्मिन् निबन्धे निरूप्यते ।

DOI: 10.22271/multi.2023.v5.i4a.277

Pages: 14-16 | Views: 330 | Downloads: 136

Download Full Article: Click Here
How to cite this article:
डॉ. चुक्का प्रवीणः. योगदर्शनस्य वैज्ञानिकोपयोगाः. Int J Multidiscip Trends 2023;5(4):14-16. DOI: 10.22271/multi.2023.v5.i4a.277
International Journal of Multidisciplinary Trends
Call for book chapter
Journals List Click Here Research Journals Research Journals