International Journal of Multidisciplinary Trends
  • Printed Journal
  • Refereed Journal
  • Peer Reviewed Journal

2023, Vol. 5, Issue 12, Part A

सौरमण्डलस्य वैशिष्ट्यपूर्णः ग्रहः – पृथिवी


Author(s): गिरीशभट्टः बि

Abstract: अस्माकं सौरमण्डले क्रमशः बुधः, शुक्रः, भूमिः, कुजः, गुरुः, शनिः, युरेनस्, नेप्चून्, प्लूटो इत्येते नवग्रहाः सूर्यं परितः स्वकीयदीर्घवर्तुलाकारकक्षासु परिभ्रमणं कुर्वन्तः सन्ति । तेषु सर्वेषु ग्रहेषु जीविनां वासार्थं योग्यः ग्रहः भवति अस्माकं पृथिवी अथवा भूमिः एव । इयं पृथिवी सौरमण्डलस्य तृतीयः ग्रहः वर्तते । सर्वविधजीविनां वासार्थं योग्यं वातावरणम् अस्यां पृथिव्यामेव वर्तते । जीविनां वासार्थं यथा सौकर्यं स्यात् तथा भूवातावरणे बाष्पाणां संयोजनमस्ति । सौरमण्डलस्य अन्यस्मिन् कस्मिन्नपि ग्रहे जीविनां वासार्थं योग्यं वातावरणं नास्त्येव । अत एव अस्माकम् इयं पृथिवी सौरमण्डलस्य सर्वेषु ग्रहेषु अत्यन्तं वैशिष्ट्यपूर्णः ग्रहः वर्तते । वैज्ञानिकदृष्ट्या अस्याः भूमेः कानि कानि वैशिष्ट्यानि सन्तीति अस्मिन् शोधपत्‍त्रे सङ्क्षेपेण विमृश्यते।

Pages: 17-25 | Views: 212 | Downloads: 121

Download Full Article: Click Here

International Journal of Multidisciplinary Trends
How to cite this article:
गिरीशभट्टः बि. सौरमण्डलस्य वैशिष्ट्यपूर्णः ग्रहः – पृथिवी. Int J Multidiscip Trends 2023;5(12):17-25.
International Journal of Multidisciplinary Trends
Call for book chapter
Journals List Click Here Research Journals Research Journals